梵象玄圖 • 聲形合道

梵象玄圖‧聲形合道:論神聖圖咒之起源、妙理與占星應化

天地有大美而不言,聖人得之,以制形造聲,契合天心,感通神明。靈圖與咒聲,實古婆羅門教與密法中之二大妙具,聲形雙運,陰陽齊驅,既為通道之載體,亦為覺照之門徑。

聲起梵音‧形現妙圖

緣起:咒者,聲也,語中有光;圖者,形也,數中藏道。古賢觀天象而悟宇宙之律,聆梵音而得神之語。由吠陀時代(約公元前三千年)始,聖典中恒有咒聲記述,焚香祭火,誦聲通神;靈圖之形,則自密續流傳,於六世紀後由濕婆、雪克蒂、毘濕奴諸派廣行,亦見於藏佛與耆那法門中。梵文:मन्त्रः शब्दरूपः प्रकाशवान्। यन्त्रः आकाररूपः तत्त्वमयः।

聲形本義‧契宇宙心

理論:咒音之義,源自「मन् (man)」思念、「त्र (tra)」護持,故曰「護心神之聲」。其聲波振動,與宇宙本源之頻率(नादब्रह्मन्)相契,能清心除障,啟慧開智。圖形之義,出自「यम् (yam)」制御、「त्र (tra)」器用,乃「攝氣制心之法器」。如至尊妙圖(श्रीयन्त्र),交織九三角,展現神女與神明之交合,顯示能與靜、動與止、梵我一體之理。梵文:मन्त्रः मनः त्रायते इति। यन्त्रः यम्यते तेन इति।

應化萬方‧轉業為福 其用有四:
天星為媒‧聲形輔命

與占星交融:九曜諸星,皆有其神咒與靈圖。如日曜主光明,配日輪圖與咒:ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः।

又如羅睺主幻影變遷,其圖可鎮心念之浮,咒曰:ॐ रां राहवे नमः।

吠陀占星(ज्योतिष)者,不但窺命運之軌跡,亦示轉業之妙方。星為業力所現,然設圖於室、持咒於口,則業亦可轉,凶可化吉,命由我開。

合一無二‧返本歸真

修習之道:誦咒宜於黎明之時,手持數珠,意志專一;靈圖宜供於淨案;咒誦之際,凝視其心(बिन्दु),觀光由心發起,與形合一,久則神我無二,靈識融通,萬象歸一。